A 391-13 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 391/13
Title: Raghuvaṃśa
Dimensions: 24.9 x 10.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/720
Remarks:
Reel No. A 391-13 Inventory No. 43849
Title Raghuvaṃśa
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, damaged
Size 24.9 x 10.2 cm
Folios 8
Lines per Folio 7–8
Foliation figures and marginal title raghu and rām in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/720
Used for edition no/yes
Manuscript Features
At the first exposure is a stamp of śrī candraśamsera and hayagrīvojayati,
Index of 20 ślokas. Synonyms added on the margin.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
athepsitaṃ bhartur upapāsthitodayaṃ sakhījanod vīkṣaṇakaumudīmukham
nidānam ikṣvākukulasya saṃtateḥ sudākṣṇā dohadalakṣaṇaṃ dadhau 1
śarīrasādāda samagra bhūṣaṇā mukhena sālakṣyata loghrapāṇḍunā ||
tanuprakāśena viceyatārakā prabhātakalpā śaśineva śarvarī || 2 ||
tadānanaṃ mṛtsurabhikṣitīśvaro rahasyupāghrāya na tṛpti mā yayau ||
karīvasiktaṃ pṛṣataiḥ payomucāṃ śucivyapāye vanarājipalvalaṃ || 3 || (fol. 1v1–5)
End
tamabhya naṃdat prathamaṃ prabodhitaḥ prajeśvaraḥ śāsanahariṇā hareḥ ||
parāmṛṣan harṣa jaḍena pāṇīnā tadīyamaṃgaṃ kuliśavraṇāṃkitaṃ || 68 ||
⟨iti kṣitī⟩ [iti sthiti] śonāvatitavādhikāṃ mahākratūnāṃ mahanīya śāsanaḥ ||
samāhaha (!) kṣudiva mā praṣakṣaye tatātasopātaparām (!) iva || 69 ||
atha sadvipayavyāvṛttatātmā yathāvidhisūnave ||
nṛpati kuladaraṃlāyū nesitātapavāraṇā (!) || (fol. 8v5–8)
Microfilm Details
Reel No. A 391/13
Date of Filming 14-07-72
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 20-10-2003
Bibliography