A 391-13 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 391/13
Title: Raghuvaṃśa
Dimensions: 24.9 x 10.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/720
Remarks:


Reel No. A 391-13 Inventory No. 43849

Title Raghuvaṃśa

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 24.9 x 10.2 cm

Folios 8

Lines per Folio 7–8

Foliation figures and marginal title raghu and rām in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/720

Used for edition no/yes

Manuscript Features

At the first exposure is a stamp of śrī candraśamsera and hayagrīvojayati,

Index of 20 ślokas. Synonyms added on the margin.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

athepsitaṃ bhartur upapāsthitodayaṃ sakhījanod vīkṣaṇakaumudīmukham

nidānam ikṣvākukulasya saṃtateḥ sudākṣṇā dohadalakṣaṇaṃ dadhau 1

śarīrasādāda samagra bhūṣaṇā mukhena sālakṣyata loghrapāṇḍunā ||

tanuprakāśena viceyatārakā prabhātakalpā śaśineva śarvarī || 2 ||

tadānanaṃ mṛtsurabhikṣitīśvaro rahasyupāghrāya na tṛpti mā yayau ||

karīvasiktaṃ pṛṣataiḥ payomucāṃ śucivyapāye vanarājipalvalaṃ || 3 || (fol. 1v1–5)

End

tamabhya naṃdat prathamaṃ prabodhitaḥ prajeśvaraḥ śāsanahariṇā hareḥ ||

parāmṛṣan harṣa jaḍena pāṇīnā tadīyamaṃgaṃ kuliśavraṇāṃkitaṃ || 68 ||

⟨iti kṣitī⟩ [iti sthiti] śonāvatitavādhikāṃ mahākratūnāṃ mahanīya śāsanaḥ ||

samāhaha (!) kṣudiva mā praṣakṣaye tatātasopātaparām (!) iva || 69 ||

atha sadvipayavyāvṛttatātmā yathāvidhisūnave ||

nṛpati kuladaraṃlāyū nesitātapavāraṇā (!) || (fol. 8v5–8)

Microfilm Details

Reel No. A 391/13

Date of Filming 14-07-72

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-10-2003

Bibliography